सामग्री पर जाएँ

मरीचम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।
मरीचम्/Black Pepper
Pepper plant with immature peppercorns
Pepper plant with immature peppercorns
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Magnoliids
गणः Piperales
कुलम् Piperaceae
वंशः Piper
जातिः P. nigrum
द्विपदनाम
Piper nigrum
L.[१]

एतत् मरीचम् अपि भारते वर्धमानः कश्चन धान्यविशेषः । एतत् मरीचम् अपि सस्यजन्यः कश्चन आहारपदार्थः । एतत् मरीचम् आङ्ग्लभाषायां Black Pepper इति वदन्ति । एतत् मरीचं प्रायः भारते सर्वत्र उपयुज्यते एव । अस्य मरीचस्य मरिचक्नं, पलितं, श्यामं, वल्लीजं, कृष्णम्, ऊष्णं, यवनेष्टिः, शिरोवृत्तं, कोलकं, धर्मपत्तनम् इत्यादीनि अन्यानि अपि नामानि सन्ति इति धन्वनतरिकोषे उल्लिखितम् अस्ति । एतत् मरीचम् आहारत्वेन औषधत्वेन च अपि उपयुज्यते ।

कषायम्

मुख्यलेखः : मरीचकषायम्

मरीचं सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र जीरिकाचूर्णं, शुण्ठीं, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

आयुर्वेदस्य अनुसारम् अस्य मरीचस्य स्वभावः

एतत् मरीचं कटुतिक्तरसयुक्तम् । एतत् पचनार्थं लघु । मरीचम् उष्णवीर्यं चापि ।

“मरीचं कटुतिक्तोष्णं पित्तकृत् श्लेष्मनाशनम् ।
वायुं निवारयत्सेव जन्तुसन्ताननाशनम् ॥“ (धन्वन्तरिकोषे शतपुष्पादिवर्गः)
१. एतत् मरीचं कफं, वायुं, क्रिमिं च परिहरति ।
२. मरीचं हृद्रोगम् अपि परिहरति ।
३. मरीचं न उष्णम् । एतत् शरीरस्य द्रवांशं नाशयति । तन्नाम शरीरं शुष्कीकरोति ।
४. मरीचम् अग्निदीपकम् । तन्नाम पचनशक्तिं वर्धयति ।
लतायां वर्धमानं मरीचम्
५. मरीचं पित्तं वर्धयति । पित्तप्रकृतियुक्ताः मितेन उपयोगं कुर्युः ।
६. मरीचं श्वासरोगम् (अस्तमाम्), उदरबाधां च निवारयति ।
७. मरीचम् अरुचिं निवार्य बुभुक्षां वर्धयति ।
कृष्णं, हरितं, रक्तं, श्वेतं च मरीचम्
८. चर्मरोगेषु मरीचस्य तैलम् उपयुज्यते ।
९. दन्तवेदना अस्ति चेत्, दन्ताः कीटविद्धाः वा सन्ति चेत् मरीचेन दन्तमञ्जनं वा, मरीचस्य कषायं मुखे संस्थाप्य निष्ठीवनं वा कर्तुं शक्यते ।
१०. मरीचस्य तैलस्य शरीरे लेपनेन आमवातः, कण्डूयनं, चर्मरोगः च अपगच्छति ।
११. मरीचस्य चूर्णं, मधु, शर्करां च योजयित्वा सेवनं सर्वविधेषु कासेषु हितप��रदम् ।
१२. मलेरियासदृशेषु ज्वरेषु अपि मरीचम् उपयुज्यते ।
१३. मरीचं शरीरस्य शीतत्वं निवारयति ।
१४. आमयुक्ते अतिसारे अपि मरीचम् उपयुक्तम् इति वाग्भटे अस्ति ।
१५. घृतस्य सेवनेन जातस्य अजीर्णस्य अपि मरीचम् उपयुक्तम् इति भावप्रकाशे उल्लिखितम् अस्ति ।
१६. मरीचस्य विषये राजकोषे, धन्वन्तरिकोषे, चरकसंहितायां, भावप्रकाशे, वाग्भटे चापि उल्लेखः अस्ति ।



टिप्पणी

  1. "Piper nigrum information from NPGS/GRIN". www.ars-grin.gov. आह्रियत 2 March 2008. 

चित्रवीथिका

"https://sa.wikipedia.org/w/index.php?title=मरीचम्&oldid=456399" इत्यस्माद् प्रतिप्राप्तम्