सामग्री पर जाएँ

मिन्दौगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१६:१५, ४ मार्च् २०१६ पर्यन्तं NehalDaveND (सम्भाषणम् | योगदानानि) (→‎top: सारमञ्जूषा योजनीया‎ using AWB) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)

मिन्दौगः (Mindaugas) प्रथमो लेतुवाया राजा। स लेतुवामहापतिना १२३६ वर्षे बभूव स्वयमरीञ्जितः। विश्वं देशं संयुक्त्वा १२५१ क्रैस्तमतंप्रविष्टः १२५३ राजां बभूव। यथा १२६० दुर्बस्य युद्धे क्रैस्तमतस्य क्षत्रियाञ्जित्वा लेतुवाम्म��मोचः। १२६३ मिन्दौगो हतः स्वयमरिभिः।

मिन्दौगस्य पुत्राः :

  • वैश्विल्कः
  • दौमन्तः
  • रूक्लीः
  • रुपैकिः

मिन्दौगस्य पत्नीर्मोर्ता नमासीत्।

"https://sa.wikipedia.org/w/index.php?title=मिन्दौगः&oldid=371887" इत्यस्माद् प्रतिप्राप्तम्