सामग्री पर जाएँ

जनयति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनयति¦ स्त्री जन--णिच्--वा॰ भावे अति वेदे नि॰ णि॰लोपामावः। उत्पादने
“जनयत्यै त्वा संयौमि” अक्षु॰।

१ ।

२२ । [Page3024-b+ 38]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनयतिः [janayatiḥ], f. Ved. Production, generation.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनयति f. generation VS. i , 22.

आख्यातचन्द्रिका

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भमोक्षे
2.1.52
प्रसूयते प्रसूते विजायते प्रजायते जनयति जजन्ति(छ)

"https://sa.wiktionary.org/w/index.php?title=जनयति&oldid=419617" इत्यस्माद् प्रतिप्राप्तम्